Добавить в цитаты Настройки чтения

Страница 66 из 68

(Там же, I.8).

Avidyā cānirvācyā, vaicitryaṃ cādhatte, iti vyāhatam.

(Там же, I.9).

Eka-padena Brahma-vivartavado’pi nānyah siddah iti dhvanati.

(Там же, 176).

Paśu-pramātṛṇam astyakhyāti-rūpo mohah. Kāranam cāsyeśvara-śaktiriti svarūpataḥ kāraṇataśca nirvācyataiva. Na khalvanirvācyakārah kaścid avidyātma mohaḥ. Avastutvenāsyeyad-vaicitryaprathanasāmarthyā-sambhavat. Sambhave vā pūrṇam eva vastutvaṃ, nānirvācyatā.

(Там же, 80).

Ityeṣā hi na Sāṃkhyeya nāpi VaidāntikI dṛg, api tu Śaivyeva.

(Паратришикавиварана, 181).

Antargata-viśva-vīirya-samucchalattāmaka-visarga-viślṣānanda-śaktyeka-ghanaṃ Brahma brhad vyāpakaṃ bṛṃhitaṃ ca.

(Там же, 221).

Natu Vedānta-pāṭhakāngikṛta’-śūnya-vādāvidūra-varti-Brahmadarśana iva.

(Паратришикавиварама).

Ata eva bhedābhedayor virodhaṃ duḥsamartham-abhimanya-mānair ekair avidyātvena anirvācyatvam aparaiścābhāsa-lagnatayā sāṃvṛtatvam abhidadhadbhir ātmā paraśca vañcitaḥ.

(ИшварапратьябхиЬжня с «Вхяскари», 11.131).

Cidrūpasyaikatvaṃ yadi vāstavaṃ, bhedaḥ punar ayam avidyopaplavād ityucyate, tadā kasyāyam avidyopaplavaḥ iti na sartgacchate. Brahmaṇo hi Vidyaikarūpasya katham avidyārūpatā? Na cānyaḥ kaścid asti vastuto jīvādir yasyāvidyā bhavet.

(Там же, 11.201).

Anirvācyeyamavidyeti cet, Kasyānirvācyeti na vidmaḥ. Svarūpeṇa ca bhāti na ca nirvācyeti kimetat? Yuktyā nopapadyate iti cet, samvedana-tiraskāriṇi kā khalu yuktir nāma. Anupapatiśca bhāsamanasya kānyā bhaviṣyati.

(Там же, II.202).

Saṃvid-rūpam Brahma abhi

(Там же, II.202).

Kasyāyaṃ Vikalpanavyāpāro nāma? Brahmanaś-ced avidyā-yogo, na cānyosti.

(Там же).

Avikalpakaṃ ca satyaṃ vikalpakam asatyam, iti kuto vibhāgo; bhāsamānasyaviśeṣat.

(Там же).

Bhāsamānam-avadhīrya āgama-pramāṇakoyam-abhedaḥ iti ced, āgamo’pi bhedātmaka eva-vastubhūtaḥ.

(Там же, 203).

Vāstavaṃ cidekatvam abhyupagamyāpi tasya kartṛtva-lakṣaṇā bhi

(Там же, II.203-4).

Idam hi tat parādvaitaṃ bheda-tyāgagrahau na yat.

(Малинивиджаявартика, /. 123).

Amuṣmin paramādvaite prakāśātmani ko’paraḥ.

("Тантралока", II.16).

Paramādvaya-dṛṣṭiṃ tat Saṃśrayeḥ saraṇaṃ mahat.

(Малинивиджаявартика. 1.693).

Ucyate nādvaye’muṣmin dvaitaṃ nāstyeva sarvathā: uktaṃ hi bhedavan-dhye’pi vibhau bhedāvabhasanam.

(Там же, I.108).

Kintu durghaṭakāritvāt Svacchandyān-nirmaladasau; Svātmapracchādana-krīḍā Paṇḍitaḥ Parameśvaraḥ.

(Тантралока, IV. 10).

Asthāsyad ekarūpena vapuṣā cen maheśvaraḥ:

Maheśvaratvaṃ saṃvittvaṃ tadatyakṣyad ghaṭādivat.

(Тантралока, III.100).

Etau bandha-vimokṣau ca Parameśa-svarūpataḥ;

Na bhidyete na bhedo hi Tattvataḥ Parameśvare.

(Бодхапаньчадашика, 14).

Idaṃ sandhana-kalikā-pariniṣṭhita-buddhinā;

Âcaryanarasiṃhena Pratyakṣādvayamucyate.

("Малинионджаявартика", I.763).

Tasmad visaỵābhimataṃ vastu $arīratayā grhītvā tava

("Кхаскари", I.52).

Prakāsamana-svabhāvatve viṣayo’pi sarvatmanā prakāśa eva nimagna iti prakāśaḥ prakāśate ityetāvan-mātra-paramārt- hatve kaḥ sarvajnā-sarvajna-vibhāgaḥ.

(Там же, 51).

Ajnāta-paryāya-pada-sthitīn prati

Prayujyate pādapa eṣa bhūruhaḥ;





Kumbho ghaṭaśceti tathaiva bhaṇyate

Maheśvaraḥ sarvarmidaṃ jagattviti.

(Малинивиджаявартика, I.929).

Idaṃ hi tat parādvaitaṃ bheda-tyāga-grahau na yat.

(Там же, I.123)

Ata eva hi bhedo’sti na kascid yo maheśvaram;

Advayaṃ samprabhindīta prakāśananda-sundaram.

(Там же, I.621).

Idaṃ dvaitam idaṃ neti Tadidaṃ ca dvayādvayam;

Iti yatra samaṃ bhāti Tadadvayam udāhṛtam.

(Там же, I.626).

Evaṃ svātantrya-pūrṇatvād Atidrghaṭa-kāryayam;

Kena nāma na rūpena Bhāsate Parameśvaraḥ.

(Там же, I.92).

Niravaraṇamābhāti Bhātyavṛta-nijātmakaḥ;

Āvṛtānāvṛto bhāti Bahudhā bheda saftgamāt.

(Там же, I. 93).

Nimnaṃ taḍāga-pānīyaṃ Kaḥ pravartayituṃ kṣamaḥ;

Paripūrṇe tatas tasmin Pravāhaḥ sarvatomukhāḥ.

(Там же, I.246, 246).

Глава II

Теистический абсолютизм и духовный реализм

Saṃvṛtir vikalpa-buddhis, tadvaśāducyataṃ saṃvṛti-satyatvaṃ satyat-vasyaiva tu prakāras tat.

(Бхаскари, II.46)

Cinmayatve 'vabhāsānām antareva sthitis sadā;

Māyayā-bhāsamānānā bhāhyatvad bahirapyasau.

(Ишаарапратьябхиджня, 1.8.7)

Kriyā-sambhandha-sāmānya-dravya-dik-kāla-buddhayaḥ;

Satyāḥ sthairyopayogābhyāṃ ekānekāśrayā matāḥ.

(Ишварапратьябхиджмя, II.ii.1)

Глава V

Четыре вида речи

Anādinidhanaṃ Brahma Śabda-tattvaṃ Yadakṣaram

Vivartate'rtha-bhāvena prakriyā jagato Yataḥ.

(Вакьяпадия, 1.1)

Citiḥ pratyavamar'sātma parā vāk svarasoditā;

Svātantryatnetan mukhyaṃ tad aiśvaryaṃ paramātmanaḥ;

Sā sphurattā mahāsatta deśa-kālāviśeṣiṇī;

Saiṣā sāratayā proktā hṛdayaṃ parameṣṭḥinaḥ;

Ātmānamata evāyaṃ jñeyīkuryāt…

(Ишварапратьябхиджня, 1.5.13–15)

Brahma bṛhad vyapakaṃ bṛmhitaṃ Ca; Na tu Vedānta-pāṭhakāngīkṛta-kevala-śūnyavādāvidūravarti-brahma-darśana iva.

(Паратришикавиварана, 221)

Глава VIII

Шактипата в Кашмирском Шиваизме

Тепа rāga-kṣayāt karma-sāmyāt sukṛta-gauravāt;

Mala-pākāt suhṛd-yogād bhakter bhāvācca sevanāt.

Abhyāsād vāsanobhedāt saskāra-paripākataḥ;

Mithyā-jnāna-kṣayāt karma-sa

Sāmyāccittasya sā śaktiḥ patatīti yaducyate;

Tadasan nanu tatrāpi nimnittāntara-margaṇāt.

Anavāsthātiprasangā-sambhavābhāva-yogataḥ;